ES/CC Madhya 3.23: Difference between revisions
(Created page with "E023 <div style="float:left">'''Śrī Caitanya-caritāmṛta - Madhya-līlā - Capítulo 3: La estancia del Señor Śrī Caitanya Mahāprabhu en casa de Advaita Ācārya'''</div> <div style="float:right">File:Go-previous.png|link=ES/CC M...") |
(No difference)
|
Latest revision as of 21:48, 20 August 2025
Śrī Caitanya-caritāmṛta - Madhya-līlā - Capítulo 3: La estancia del Señor Śrī Caitanya Mahāprabhu en casa de Advaita Ācārya
Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada
TEXTO 23
- tāṅre pāṭhāiyā nityānanda mahāśaya
- mahāprabhura āge āsi’ dila paricaya
PALABRA POR PALABRA
tāṅre — a él; pāṭhāiyā — tras enviar; nityānanda — el Señor Nityānanda; mahā-āśaya — la gran personalidad; mahāprabhura — de Śrī Caitanya Mahāprabhu; āge — frente a; āsi’ — venir; dila — dio; paricaya — presentación.
TRADUCCIÓN
Después de enviar a Ācāryaratna a casa de Advaita Ācārya, Śrī Nityānanda Prabhu Se presentó ante el Señor Caitanya Mahāprabhu para hacerle saber que había llegado