ES/CC Madhya 8.9: Difference between revisions
Caitanyadeva (talk | contribs) (Created page with "E009 <div style="float:left">'''Śrī Caitanya-caritāmṛta - Madhya-līlā - Capítulo 8: Conversaciones entre Śrī Caitanya Mahāprabhu y Rāmānanda Rāya'''</div> <div style="float:right">File:Go-previous.png|link=ES/CC Madhya 8.8|Madhya-līl...") |
Caitanyadeva (talk | contribs) No edit summary |
||
Line 16: | Line 16: | ||
<div class="verse"> | <div class="verse"> | ||
:prabhāte uṭhiyā prabhu calilā premāveśe | :prabhāte uṭhiyā prabhu calilā premāveśe | ||
dig-vidik nāhi jñāna rātri-divase | :dig-vidik nāhi jñāna rātri-divase | ||
</div> | </div> | ||
Latest revision as of 18:47, 13 October 2025
Śrī Caitanya-caritāmṛta - Madhya-līlā - Capítulo 8: Conversaciones entre Śrī Caitanya Mahāprabhu y Rāmānanda Rāya
Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada
TEXTO 9
- prabhāte uṭhiyā prabhu calilā premāveśe
- dig-vidik nāhi jñāna rātri-divase
PALABRA POR PALABRA
prabhāte — por la mañana; uṭhiyā — tras levantarse; prabhu — el Señor Śrī Caitanya Mahāprabhu; calilā — Se fue; prema-āveśe — con gran amor extático; dik-vidik — la dirección correcta o la incorrecta; nāhi — no había; jñāna — conocimiento; rātri-divase — día y noche.
TRADUCCIÓN
A la mañana siguiente, con el gran éxtasis del amor, el Señor Śrī Caitanya Mahāprabhu siguió Su viaje sin saber siquiera cuál era la dirección correcta, y así continuó todo el día y toda la noche.