ES/SB 6.6.32
Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada
TEXTO 32
- svarbhānoḥ suprabhāṁ
- kanyām uvāha namuciḥ kila
- vṛṣaparvaṇas tu śarmiṣṭhāṁ
- yayātir nāhuṣo balī
PALABRA POR PALABRA
svarbhānoḥ—de Svarbhānu; suprabhām—Suprabhā; kanyām—la hija; uvāha—casada; namuciḥ—Namuci; kila—en verdad; vṛṣaparvaṇaḥ—de Vṛṣaparvā; tu—pero; śarmiṣṭhām—Śarmiṣṭhā; yayātiḥ—el rey Yayāti; nāhuṣaḥ—el hijo de Nahuṣa; balī—muy poderoso.
TRADUCCIÓN
La hija de Svarbhānu llamada Suprabhā se casó con Namuci. La hija de Vṛṣaparvā llamada Śarmiṣṭhā fue ofrecida al poderoso rey Yayāti, el hijo de Nahuṣa.