ES/SB 6.6.29-31


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTOS 29-31

ariṣṭāyās tu gandharvāḥ
kāṣṭhāyā dviśaphetarāḥ
sutā danor eka-ṣaṣṭis
teṣāṁ prādhānikāñ śṛṇu
dvimūrdhā śambaro 'riṣṭo
hayagrīvo vibhāvasuḥ
ayomukhaḥ śaṅkuśirāḥ
svarbhānuḥ kapilo 'ruṇaḥ
pulomā vṛṣaparvā ca
ekacakro 'nutāpanaḥ
dhūmrakeśo virūpākṣo
vipracittiś ca durjayaḥ


PALABRA POR PALABRA

ariṣṭāyāḥ—del vientre de Ariṣṭā; tu—pero; gandharvāḥ—los gandharvas; kāṣṭhāyāḥ—del vientre de Kāṣṭhā; dvi-śapha-itarāḥ—animales como los caballos, cuyas pezuñas no están hendidas; sutāḥ—hijos; danoḥ—del vientre de Danu; eka-ṣaṣṭiḥ—sesenta y uno; teṣām—de ellos; prādhānikān—los más importantes; śṛṇu—escucha; dvimūrdhā—Dvimūrdhā; śambaraḥ—Śambara; ariṣṭaḥ—Ariṣṭa; hayagrīvaḥ—Hayagrīva; vibhāvasuḥ—Vibhāvasu; ayomukhaḥ—Ayomukha; śaṅkuśirāḥ—Śaṅkuśirā; svarbhānuḥ—Svarbhānu; kapilaḥ—Kapila; aruṇaḥ—Aruṇa; pulomā—Pulomā; vṛṣaparvā—Vṛṣaparvā; ca—también; ekacakraḥ—Ekacakra; anutāpanaḥ—Anutāpana; dhūmrakeśaḥ—Dhūmrakeśa; virūpākṣaḥ—Virūpākṣa; vipracittiḥ—Vipracitti; ca—y; durjayaḥ—Durjaya.


TRADUCCIÓN

Los gandharvas nacieron del vientre de Ariṣṭā, y los animales de pezuñas sin bifurcar, como el caballo, del vientre de Kāṣṭhā. ¡Oh, rey!, Danu fue madre de sesenta y un hijos, de los cuales son muy importantes estos dieciocho: Dvimūrdhā, Śambara, Ariṣṭa, Hayagrīva, Vibhāvasu, Ayomukha, Śaṅkuśirā, Svarbhānu, Kapila, Aruṇa, Pulomā, Vṛṣaparvā, Ekacakra, Anutāpana, Dhūmrakeśa, Virūpākṣa, Vipracitti y Durjaya.