ES/CC Madhya 25.23

Revision as of 00:06, 31 December 2023 by Caitanyadeva (talk | contribs) (Created page with "E023 <div style="float:left">'''Śrī Caitanya-caritāmṛta - Madhya-līlā - Capítulo 25: Todos los habitantes de Vārāṇasī se vuelven vaiṣṇavas'''</div> <div style="float:right">File:Go-previous.png|link=ES/CC Madhya 25.22| Madhya-līlā 25...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 23

prakāśānandera śiṣya eka tāṅhāra samāna
sabhā-madhye kahe prabhura kariyā sammāna


PALABRA POR PALABRA

prakāśānandera śiṣya eka — uno de los discípulos de Prakāśānanda Sarasvatī; tāṅhāra samāna — igual a Prakāśānanda Sarasvatī en erudición; sabhā-madhye — en la asamblea de sannyāsīs; kahe — explica; prabhura kariyā sammāna — respetando con gran seriedad a Śrī Caitanya Mahāprabhu.


TRADUCCIÓN

Uno de los discípulos de Prakāśānanda Sarasvatī, que era tan erudito como su guru, tomó la palabra en aquella asamblea, con grandes muestras de respeto por Śrī Caitanya Mahāprabhu.