ES/CC Madhya 8.17

Revision as of 21:27, 13 October 2025 by Caitanyadeva (talk | contribs) (Created page with "E017 <div style="float:left">'''Śrī Caitanya-caritāmṛta - Madhya-līlā - Capítulo 8: Conversaciones entre Śrī Caitanya Mahāprabhu y Rāmānanda Rāya'''</div> <div style="float:right">File:Go-previous.png|link=ES/CC Madhya 8.16|Madhya-lī...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 17

tathāpi dhairya dhari’ prabhu rahilā vasiyā
rāmānanda āilā apūrva sannyāsī dekhiyā


PALABRA POR PALABRA

tathāpi — aun así; dhariya dhari’ — manteniéndose paciente; prabhu — el Señor Śrī Caitanya Mahāprabhu; rahilā — permaneció; vasiyā — sentado; rāmānanda — Śrīla Rāmānanda Rāya; āilā — llegó; apūrva — maravilloso; sannyāsī — al renunciante; dekhiyā — viendo.


TRADUCCIÓN

Aunque con la mente corría hacia él, Śrī Caitanya Mahāprabhu permaneció sentado pacientemente. Rāmānanda Rāya, al ver al maravilloso sannyāsī, se acercó a verle.