ES/CC Adi 3.84

Revision as of 17:58, 2 May 2023 by Caitanyadeva (talk | contribs) (Created page with "E084 <div style="float:left">'''Spanish - Śrī_Caitanya-caritāmṛta|Śrī Caitanya-caritāmṛta...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 84

bhāgavata, bhārata-śāstra, āgama, purāṇa
caitanya-kṛṣṇa-avatāre prakaṭa pramāṇa


PALABRA POR PALABRA

bhāgavataŚrīmad-Bhāgavatam; bhārata-śāstraMahābhārata; āgama —Escrituras védicas; purāṇa —los Purāṇas; caitanya —como el Señor Caitanya Mahāprabhu; kṛṣṇa —del Señor Kṛṣṇa; avatāre —en la encarnación; prakaṭa —mostraron; pramāṇa —evidencia.


TRADUCCIÓN

El Śrīmad-Bhāgavatam, el Mahābhārata, los Purānas y demás Escrituras védicas dan evidencias que prueban que el Señor Śrī Kṛṣṇa Caitanya Mahāprabhu es la encarnación de Kṛṣṇa.