ES/CC Madhya 19.53: Difference between revisions

(Created page with "E053 <div style="float:left">'''Spanish - Śrī_Caitanya-caritāmṛta|Śrī Caitanya-caritāmṛ...")
 
No edit summary
 
Line 1: Line 1:
[[Category:ES/Śrī_Caitanya-caritāmṛta_-_Madhya-līlā_-_Capítulo_19|E053]]
[[Category:ES/Śrī_Caitanya-caritāmṛta_-_Madhya-līlā_-_Capítulo_19|E053]]
<div style="float:left">'''[[Spanish - Śrī_Caitanya-caritāmṛta|Śrī Caitanya-caritāmṛta]] - [[ES/CC Madhya|Madhya-līlā]] - [[ES/CC Madhya 19| Capítulo 19: El Señor Śrī Caitanya Mahāprabhu instruye a Śrīla Rūpa Gosvāmī]]'''</div>
<div style="float:left">'''[[Spanish - Śrī_Caitanya-caritāmṛta|Śrī Caitanya-caritāmṛta]] - [[ES/CC Madhya|Madhya-līlā]] - [[ES/CC Madhya 19: El Señor Śrī Caitanya Mahāprabhu instruye a Śrīla Rūpa Gosvāmī| Capítulo 19: El Señor Śrī Caitanya Mahāprabhu instruye a Śrīla Rūpa Gosvāmī]]'''</div>
<div style="float:right">[[File:Go-previous.png|link=ES/CC Madhya 19.52| Madhya-līlā 19.52]] '''[[ES/CC Madhya 19.52|Madhya-līlā 19.52]] - [[ES/CC Madhya 19.54|Madhya-līlā 19.54]]''' [[File:Go-next.png|link=ES/CC Madhya 19.54|Madhya-līlā 19.54]]</div>
<div style="float:right">[[File:Go-previous.png|link=ES/CC Madhya 19.52| Madhya-līlā 19.52]] '''[[ES/CC Madhya 19.52|Madhya-līlā 19.52]] - [[ES/CC Madhya 19.54|Madhya-līlā 19.54]]''' [[File:Go-next.png|link=ES/CC Madhya 19.54|Madhya-līlā 19.54]]</div>
<!-- BEGIN VANISOURCE VERSION PAGE LINK-->
<!-- BEGIN VANISOURCE VERSION PAGE LINK-->

Latest revision as of 22:44, 30 March 2023


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 53

namo mahā-vadānyāya
kṛṣṇa-prema-pradāya te
kṛṣṇāya kṛṣṇa-caitanya-
nāmne gaura-tviṣe namaḥ


PALABRA POR PALABRA

namaḥ — reverencias; mahā-vadānyāya — que es sumamente magnánimo y de disposición caritativa; kṛṣṇa-prema — amor por Kṛṣṇa; pradāya — que puede dar; te — a Ti; kṛṣṇāya — la Personalidad de Dios original; kṛṣṇa-caitanya-nāmne — con el nombre Kṛṣṇa Caitanya; gaura-tviṣe — cuya tez es del color dorado de Śrīmatī Rādhārāṇī; namaḥ — reverencias.


TRADUCCIÓN

«¡Oh, Tú, la encarnación más magnánima!, Tú eres Kṛṣṇa mismo que has aparecido en la forma de Śrī Kṛṣṇa Caitanya Mahāprabhu. Has adoptado el color dorado de Śrīmatī Rādhārāṇī, y estás repartiendo por todas partes el amor puro por Kṛṣṇa. Te ofrecemos respetuosas reverencias.