ES/SB 3.24.22-23

Revision as of 14:04, 9 June 2018 by Elad (talk | contribs) (Text replacement - "\[\[[A-Z]{2,}\/(.*)\|Click here for English\]\]" to "Click here for English")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTOS 22-23

marīcaye kalāṁ prādād
anasūyām athātraye
śraddhām aṅgirase ’yacchat
pulastyāya havirbhuvam
pulahāya gatiṁ yuktāṁ
kratave ca kriyāṁ satīm
khyātiṁ ca bhṛgave ’yacchad
vasiṣṭhāyāpy arundhatīm


PALABRA POR PALABRA

marīcaye—a Marīci; kalām—Kalā; prādāt—entregó; anasūyām—Anasūyā; atha—entonces; atraye—a Atri; śraddhām—Śraddhā; aṅgirase—a Aṅgirā; ayacchat—entregó; pulastyāya—a Pulastya; havirbhuvam—Havirbhū; pulahāya—a Pulaha; gatim—Gati; yuktām—adecuada; kratave—a Kratu; ca—y; kriyām—Kriyā; satīm—virtuosa; khyātim—Khyāti; ca—y; bhṛgave—a Bhṛgu; ayacchat—entregó; vasiṣṭhāya—al sabio Vasiṣṭha; api—también; arundhatīm—Arundhatī.


TRADUCCIÓN

Kardama Muni entregó su hija Kalā a Marīci, y otra hija, Anasūyā, a Atri. Śraddhā se la entregó a Aṅgirā, y Havirbhū a Pulastya. Entregó Gati a Pulaha, la casta Kriyā a Kratu, Khyāti a Bhṛgu, y Arundhatī a Vasiṣṭha.