ES/SB 3.24.25: Difference between revisions

(Srimad-Bhagavatam Compile Form edit)
 
m (Text replacement - "\[\[[A-Z]{2,}\/(.*)\|Click here for English\]\]" to "Click here for English")
 
(No difference)

Latest revision as of 14:04, 9 June 2018


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 25

tatas ta ṛṣayaḥ kṣattaḥ
kṛta-dārā nimantrya tam
prātiṣṭhan nandim āpannāḥ
svaṁ svam āśrama-maṇḍalam


PALABRA POR PALABRA

tataḥ—entonces; te—ellos; ṛṣayaḥ—los sabios; kṣattaḥ—¡oh, Vidura!; kṛta-dārāḥ—una vez casados; nimantrya—despidiéndose de; tam—Kardama; prātiṣṭhan—partieron; nandim—alegría; āpannāḥ—obtenida; svam svam—cada uno a su propia; āśramamaṇḍalam—ermita.


TRADUCCIÓN

Una vez casados, los sabios se despidieron de Kardama y partieron, llenos de alegría, cada uno hacia su propia ermita, ¡oh, Vidura!