ES/SB 4.1.43

Revision as of 20:32, 9 July 2018 by Vidjay (talk | contribs) (Srimad-Bhagavatam Compile Form edit)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 43

bhṛguḥ khyātyāṁ mahā-bhāgaḥ
patnyāṁ putrān ajījanat
dhātāraṁ ca vidhātāraṁ
śriyaṁ ca bhagavat-parām


PALABRA POR PALABRA

bhṛguḥ—el gran sabio Bhṛgu; khyātyām—en su esposa, Khyāti; mahā-bhāgaḥ—muy afortunado; patnyām—a la esposa; putrān—hijos; ajījanat—engendró; dhātāram—Dhātā; ca—también; vidhātāram—Vidhātā; śriyam—una hija llamada Śrī; ca bhagavatparām—y una gran devota del Señor.


TRADUCCIÓN

El sabio Bhṛgu fue muy afortunado. Estaba casado con Khyāti, en la cual engendró dos hijos, Dhātā y Vidhātā, y una hija, Śrī, que era una gran devota de la Suprema Personalidad de Dios.