ES/SB 4.1.44


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 44

āyatiṁ niyatiṁ caiva
sute merus tayor adāt
tābhyāṁ tayor abhavatāṁ
mṛkaṇḍaḥ prāṇa eva ca


PALABRA POR PALABRA

āyatim—Āyati; niyatim—Niyati; ca eva—también; sute—hijas; meruḥ—el sabio Meru; tayoḥ—a esas dos; adāt—dio en matrimonio; tābhyām—de ellas; tayoḥ—ambas; abhavatām—apareció; mṛkaṇḍaḥ—Mṛkaṇḍa; prāṇaḥ—Prāṇa; eva—ciertamente; ca—y.


TRADUCCIÓN

El sabio Meru tuvo dos hijas, Āyati y Niyati, que entregó en caridad a Dhātā y Vidhātā. Āyati y Niyati fueron madres de dos hijos, Mṛkaṇḍa y Prāṇa.