ES/SB 8.5.7

Revision as of 08:39, 3 February 2019 by Jimena (talk | contribs) (Srimad-Bhagavatam Compile Form edit)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 7

ṣaṣṭhaś ca cakṣuṣaḥ putraś
cākṣuṣo nāma vai manuḥ
pūru-pūruṣa-sudyumna-
pramukhāś cākṣuṣātmajāḥ


PALABRA POR PALABRA

ṣaṣṭhaḥ—el sexto; ca—y; cakṣuṣaḥ—de Cakṣu; putraḥ—el hijo; cākṣuṣaḥ—Cākṣuṣa; nāma—llamado; vai—en verdad; manuḥ—manu; pūru—Pūru; pūruṣa—Pūruṣa; sudyumna—Sudyumna; pramukhāḥ—encabezados por; cākṣuṣa-ātma-jāḥ—los hijos de Cākṣuṣa.


TRADUCCIÓN

Cākṣuṣa, el hijo de Cakṣu, fue el sexto manu. Tuvo muchos hijos; los principales fueron Pūru, Pūruṣa y Sudyumna.