ES/700703 - Clase SB 02.01.01-6 - Grabacion parcial - Los Angeles

His Divine Grace A.C. Bhaktivedanta Swami Prabhupāda



700703SB-Los Ángeles, 3 julio 1970 - 4:36 minutos



Prabhupāda:

śrī-śuka uvāca
varīyān eṣa te praśnaḥ
kṛto loka-hitaṁ nṛpa
ātmavit-sammataḥ puṁsāṁ
śrotavyādiṣu yaḥ paraḥ
(SB 2.1.1)
śrotavyādīni rājendra
nṛṇāṁ santi sahasraśaḥ
apaśyatām ātma-tattvaṁ
gṛheṣu gṛha-medhinām
(SB 2.1.2)
nidrayā hriyate naktaṁ
vyavāyena ca vā vayaḥ
divā cārthehayā rājan
kuṭumba-bharaṇena vā
(SB 2.1.3)
dehāpatya-kalatrādiṣv
ātma-sainyeṣv asatsv api
teṣāṁ pramatto nidhanaṁ
paśyann api na paśyati
(SB 2.1.4)

De nuevo este verso.

tasmād bhārata sarvātmā
bhagavān harir īśvaraḥ
śrotavyaḥ kīrtitavyaś ca
smārtavyaś ca nityaśaḥ
(SB 2.1.5)

Siguiente verso.

etāvān sāṅkhya-yogābhyāṁ
sva-dharma-pariniṣṭhayā
janma-lābhaḥ paraḥ puṁsām
ante nārāyaṇa-smṛtiḥ
(SB 2.1.6)

De nuevo este verso.

etāvān sāṅkhya-yogābhyāṁ
sva-dharma-pariniṣṭhayā
janma-lābhaḥ paraḥ puṁsām
ante nārāyaṇa-smṛtiḥ
(SB 2.1.6)

De nuevo este verso.

etāvān sāṅkhya-yogābhyāṁ
sva-dharma-pariniṣṭhayā
janma-lābhaḥ paraḥ puṁsām
ante nārāyaṇa-smṛtiḥ
(SB 2.1.6)

¿Cuál verso discutimos? Śrotavyādīni rājendra nṛṇāṁ santi sahasraśaḥ (SB 2.1.2). Este verso lo discutimos ayer, que: “Los que son personas materialistas, tienen cientos y miles de temas”, y, aunque estamos en la conciencia de Kṛṣṇa, debido a que estamos en el mundo material, a veces tenemos que lidiar con muchas conversaciones innecesarias. Pero tengan en cuenta que nuestras conversaciones innecesarias y las de los demás no son lo mismo, porque a veces hablamos innecesariamente, pero el objetivo es Kṛṣṇa. Tal como en el campo de batalla de Kurukṣetra. El Bhagavad-gītā comienza:

dharma-kṣetre kuru-kṣetre
samavetā yuyutsavaḥ
māmakāḥ pāṇḍavāś caiva
kim akurvata sañjaya
(BG 1.1)

Los temas comenzaron en el campo de batalla, kuru-kṣetre, dharma-kṣetre. Pero es dharma-kṣetra. “¿Por qué dharma-kṣetra? Es un campo de batalla”. Porque Kṛṣṇa está ahí. Kṛṣṇa está llevando a cabo la batalla, por lo tanto es dharma-kṣetra. Dharma-kṣetra significa lugar religioso, de peregrinación. (cortado) (fin)