ES/SB 5.19.16


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 16

bhārate ’py asmin varṣe saric-chailāḥ santi bahavo malayo maṅgala-
prastho mainākas trikūṭa ṛṣabhaḥ kūṭakaḥ kollakaḥ sahyo devagirir
ṛṣyamūkaḥ śrī-śailo veṅkaṭo mahendro vāridhāro vindhyaḥ śuktimān
ṛkṣagiriḥ pāriyātro droṇaś citrakūṭo govardhano raivatakaḥ kakubho
nīlo gokāmukha indrakīlaḥ kāmagirir iti cānye ca śata-sahasraśaḥ
śailās teṣāṁ nitamba-prabhavā nadā nadyaś ca santy asaṅkhyātāḥ.


PALABRA POR PALABRA

bhārate—en la región de Bhārata-varṣa; api—también; asmin—en esta; varṣe—región; sarit—ríos; śailāḥ—montañas; santi—hay; bahavaḥ—muchas; malayaḥ—Malaya; maṅgala-prasthaḥ—Maṅgala-prastha; mainākaḥ—Maināka; tri-kūṭaḥ—Trikūṭa; ṛṣabhaḥ—Ṛṣabha; kūṭakaḥ—Kūṭaka; kollakaḥ—Kollaka; sahyaḥ—Sahya; devagiriḥ—Devagiri; ṛṣya-mūkaḥ—Ṛṣyamūka; śrī-śailaḥ—Śrī-śaila; veṅkaṭaḥ—Veṅkaṭa; mahendraḥ—Mahendra; vāri-dhāraḥ—Vāridhāra; vindhyaḥ—Vindhya; śuktimān—Śuktimān; ṛkṣa-giriḥ—Ṛkṣagiri; pāriyātraḥ—Pāriyātra; droṇaḥ—Droṇa; citra-kūṭaḥ—Citrakūṭa; govardhanaḥ—Govardhana; raivatakaḥ—Raivataka; kakubhaḥ—Kakubha; nīlaḥ—Nīla; gokāmukhaḥ—Gokāmukha; indrakīlaḥ—Indrakīla; kāma-giriḥ—Kāmagiri; iti—así; ca—y; anye—otros; ca—también; śata-sahasraśaḥ—muchos miles; śailāḥ—montañas; teṣām—de ellas; nitamba-prabhavāḥ—nacidos en las pendientes; nadāḥ—grandes ríos; nadyaḥ—ríos pequeños; ca—y; santi—hay; asaṅkhyātāḥ—infinidad.


TRADUCCIÓN

Al igual que en Ilāvṛta-varṣa, en la región de Bhārata-varṣa hay muchos ríos y montañas. Algunas de esas montañas son las siguientes: Malaya, Maṅgala-prastha, Maināka, Trikūṭa, Ṛṣabha, Kūṭaka, Kollaka, Sahya, Devagiri, Ṛṣyamūka, Śrī-śaila, Veṅkaṭa, Mahendra, Vāridhāra, Vindhya, Śuktimān, Ṛkṣagiri, Pāriyātra, Droṇa, Citrakūṭa, Govardhana, Raivataka, Kakubha, Nīla, Gokāmukha, Indrakīla y Kāmagiri. Además de estas, hay muchas otras montañas, por cuyas laderas fluyen muchos ríos grandes y pequeños.