ES/SB 5.2.19


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 19

tasyām u ha vā ātmajān sa rāja-vara āgnīdhro nābhi-kiṁpuruṣaharivarṣelāvṛta-ramyaka-hiraṇmaya-kuru-bhadrāśva-ketumālasaṁjñān nava putrān ajanayat.


PALABRA POR PALABRA

tasyām—en ella; u ha vā—ciertamente; ātma-jān—hijos; saḥ—él; rāja-varaḥ—el mejor de los reyes; āgnīdhraḥ—Āgnīdhra; nābhi—Nābhi; kiṁpuruṣa—Kiṁpuruṣa; harivarṣa—Harivarṣa; ilāvṛta—Ilāvṛta; ramyaka—Ramyaka; hiraṇmaya—Hiraṇmaya; kuru—Kuru; bhadrāśva—Bhadrāśva; ketu-māla—Ketumāla; saṁjñān—llamados; nava—nueve; putrān—hijos; ajanayat—engendró.


TRADUCCIÓN

Mahārāja Āgnīdhra, el mejor de los reyes, engendró nueve hijos en el vientre de Pūrvacitti. Sus nombres fueron: Nābhi, Kiṁpuruṣa, Harivarṣa, Ilāvṛta, Ramyaka, Hiraṇmaya, Kuru, Bhadrāśva y Ketumāla.