ES/SB 6.18.16


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 16

anuhrādasya sūryāyāṁ
bāṣkalo mahiṣas tathā
virocanas tu prāhrādir
devyāṁ tasyābhavad baliḥ


PALABRA POR PALABRA

anuhrādasya—de Anuhlāda; sūryāyām—a través de Sūryā; bāṣkalaḥ—Bāṣkala; mahiṣaḥ—Mahiṣa; tathā—también; virocanaḥ—Virocana; tu—en verdad; prāhrādiḥ—el hijo de Prahlāda; devyām—a través de su esposa; tasya—de él; abhavat—fue; baliḥ—Bali.


TRADUCCIÓN

La esposa de Anuhlāda se llamaba Sūryā. Tuvo dos hijos: Bāṣkala y Mahiṣa. Prahlāda tuvo un hijo, llamado Virocana, cuya esposa fue madre de Bali Mahārāja.