ES/SB 6.6.32


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 32

svarbhānoḥ suprabhāṁ
kanyām uvāha namuciḥ kila
vṛṣaparvaṇas tu śarmiṣṭhāṁ
yayātir nāhuṣo balī


PALABRA POR PALABRA

svarbhānoḥ—de Svarbhānu; suprabhām—Suprabhā; kanyām—la hija; uvāha—casada; namuciḥ—Namuci; kila—en verdad; vṛṣaparvaṇaḥ—de Vṛṣaparvā; tu—pero; śarmiṣṭhām—Śarmiṣṭhā; yayātiḥ—el rey Yayāti; nāhuṣaḥ—el hijo de Nahuṣa; balī—muy poderoso.


TRADUCCIÓN

La hija de Svarbhānu llamada Suprabhā se casó con Namuci. La hija de Vṛṣaparvā llamada Śarmiṣṭhā fue ofrecida al poderoso rey Yayāti, el hijo de Nahuṣa.