ES/SB 9.7.1


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 1

śrī-śuka uvāca
māndhātuḥ putra-pravaro
yo 'mbarīṣaḥ prakīrtitaḥ
pitāmahena pravṛto
yauvanāśvas tu tat-sutaḥ
hārītas tasya putro 'bhūn
māndhātṛ-pravarā ime


PALABRA POR PALABRA

śrī-śukaḥ uvāca—Śrī Śukadeva Gosvāmī dijo; māndhātuḥ—de Māndhātā; putrapravaraḥ—el importante hijo; yaḥ—aquel que; ambarīṣaḥ—con el nombre de Ambarīṣa; prakīrtitaḥ—conocido; pitāmahena—por su abuelo Yuvanāśva; pravṛtaḥ—aceptado; yauvanāśvaḥ—llamado Yauvanāśva; tu—y; tat-sutaḥ—el hijo de Ambarīṣa; hārītaḥ—llamado Hāritā; tasya—de Yauvanāśva; putraḥ—el hijo; abhūt—fueron; māndhātṛ—en la dinastía de Māndhātā; pravarāḥ—muy importantes; ime—todos ellos.


TRADUCCIÓN

Śukadeva Gosvāmī dijo: El más importante de los hijos de Māndhātā fue el conocido con el nombre de Ambarīṣa, que fue adoptado por su abuelo, Yuvanāśva. El hijo de Ambarīṣa fue Yauvanāśva, y el hijo de Yauvanāśva fue Hārīta. En la dinastía de Māndhātā, Ambarīṣa, Hārīta y Yauvanāśva tuvieron muchísima importancia.