ES/SB 9.9.18


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 18

tataḥ sudāsas tat-putro
damayantī-patir nṛpaḥ
āhur mitrasahaṁ yaṁ vai
kalmāṣāṅghrim uta kvacit
vasiṣṭha-śāpād rakṣo 'bhūd
anapatyaḥ sva-karmaṇā


PALABRA POR PALABRA

tataḥ—de Sarvakāma; sudāsaḥ—nació Sudāsa; tat-putraḥ—el hijo de Sudāsa; damayantī-patiḥ—el esposo de Damayantī; nṛpaḥ—fue rey; āhuḥ—se dice; mitrasaham—Mitrasaha; yam vai—también; kalmāṣāṅghrim—por Kalmāṣapāda; uta—conocido; kvacit—a veces; vasiṣṭha-śāpāt—maldecido por Vasiṣṭha; rakṣaḥ—un caníbal; abhūt—se volvió; anapatyaḥ—sin ningún hijo; sva-karmaṇā—por su propio pecado.


TRADUCCIÓN

Sarvakāma tuvo un hijo llamado Sudāsa, cuyo hijo, Saudāsa, fue el esposo de Damayantī. Saudāsa recibe a veces los nombres de Mitrasaha o Kalmāṣapāda. Debido a sus malas acciones, Mitrasaha no tuvo hijos y fue maldecido por Vasiṣṭha a convertirse en caníbal [rākṣasa].