HU/SB 8.13.2-3


Õ Isteni Kegyelme A. C. Bhaktivedanta Swami Prabhupada


2-3. VERSEK

ikṣvākur nabhagaś caiva
dhṛṣṭaḥ śaryātir eva ca
nariṣyanto ’tha nābhāgaḥ
saptamo diṣṭa ucyate
tarūṣaś ca pṛṣadhraś ca
daśamo vasumān smṛtaḥ
manor vaivasvatasyaite
daśa-putrāḥ parantapa


SZAVANKÉNTI FORDÍTÁS

ikṣvākuḥ—Ikṣvāku; nabhagaḥ—Nabhaga; ca—szintén; eva—valójában; dhṛṣṭaḥ—Dhṛṣṭa; śaryātiḥ—Śaryāti; eva—bizonyára; ca—szintén; nariṣyantaḥ—Nariṣyanta; atha—valamint; nābhāgaḥ—Nābhāga; saptamaḥ—a hetedik; diṣṭaḥ—Diṣṭa; ucyate—így híres; tarūṣaḥ ca—és Tarūṣa; pṛṣadhraḥ ca—és Pṛṣadhra; daśamaḥ—a tizedik; vasumān—Vasumān; smṛtaḥ—ismert; manoḥ—Manunak; vaivasvatasya—Vaivasvatának; ete—mindezek; daśa-putrāḥ—tíz fia; parantapa—ó, király.


FORDÍTÁS

Ó, Parīkṣit király! Manu tíz fia között ott van Ikṣvāku, Nabhaga, Dhṛṣṭa, Śaryāti, Nariṣyanta és Nābhāga. Hetedik fiának neve Diṣṭa. Utána Tarūṣa és Pṛṣadhra következik, a tizedik fiú pedig Vasumān.