ES/SB 6.6.12

Revision as of 08:09, 3 November 2018 by Jimena (talk | contribs) (Srimad-Bhagavatam Compile Form edit)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)

Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 12

prāṇasyorjasvatī bhāryā
saha āyuḥ purojavaḥ
dhruvasya bhāryā
dharaṇir asūta vividhāḥ puraḥ


PALABRA POR PALABRA

prāṇasya—de Prāṇa; ūrjasvatī—Ūrjasvatī; bhāryā—la esposa; sahaḥ—Saha; āyuḥ—Āyus; purojavaḥ—Purojava; dhruvasya—de Dhruva; bhāryā—la esposa; dharaṇiḥ—Dharaṇi; asūta—dio a luz a; vividhāḥ—las diversas; puraḥ—ciudades y pueblos.


TRADUCCIÓN

Ūrjasvatī, la esposa de Prāṇa, fue madre de tres hijos: Saha, Āyus y Purojava. La esposa de Dhruva fue Dharaṇi, y de su vientre nacieron las ciudades.