ES/SB 6.6.10-11


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTOS 10-11

saṅkalpāyās tu saṅkalpaḥ
kāmaḥ saṅkalpajaḥ smṛtaḥ
vasavo 'ṣṭau vasoḥ putrās
teṣāṁ nāmāni me śṛṇu
droṇaḥ prāṇo dhruvo 'rko 'gnir
doṣo vāstur vibhāvasuḥ
droṇasyābhimateḥ patnyā
harṣa-śoka-bhayādayaḥ


PALABRA POR PALABRA

saṅkalpāyāḥ—del vientre de Saṅkalpā; tu—pero; saṅkalpaḥ—Saṅkalpa; kāmaḥ—Kāma; saṅkalpa-jaḥ—el hijo de Saṅkalpa; smṛtaḥ—conocidos; vasavaḥ aṣṭau—los ocho Vasus; vasoḥ—de Vasu; putrāḥ—los hijos; teṣām—de ellos; nāmāni—los nombres; me—de mí; śṛṇu—escucha; droṇaḥ—Droṇa; prāṇaḥ—Prāṇa; dhruvaḥ—Dhruva; arkaḥ—Arka; agniḥ—Agni; doṣaḥ—Doṣa; vāstuḥ—Vāstu; vibhāvasuḥ—Vibhāvasu; droṇasya—de Droṇa; abhimateḥ—de Abhimati; patnyāḥ—la esposa; harṣa-śoka-bhaya-ādayaḥ—los hijos llamados Harṣa, Śoka, Bhaya, con sus hermanos.


TRADUCCIÓN

El hijo de Saṅkalpā se llamó Saṅkalpa, y de él nació el deseo de disfrute. Los hijos de Vasu fueron conocidos como los ocho Vasus. Deja que te diga sus nombres: Droṇa, Prāṇa, Dhruva, Arka, Agni, Doṣa, Vāstu y Vibhāvasu. De Abhimati, la esposa del Vasu llamado Droṇa, fueron generados Harṣa, Śoka y Bhaya, con sus demás hermanos.