ES/CC Madhya 4.21


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 2

pūrve śrī-mādhava-purī āilā vṛndāvana

bhramite bhramite gelā giri govardhana


PALABRA POR PALABRA

pūrve — en el pasado; śrī-mādhava-purī — Śrīla Mādhavendra Purī; āilā — fue; vṛndāvana — a Vṛndāvana; bhramite bhramite — mientras viajaba; gelā — fue; giri govardhana — a la colina Govardhana.


TRADUCCIÓN

Una vez, Śrī Mādhavendra Purī viajó hasta Vṛndāvana; allí visitó la colina Govardhana.