ES/BG 1.5

Revision as of 12:39, 21 July 2017 by AnandaBhakti (talk | contribs) (Created page with "B04 <div style="float:left">'''El Bhagavad-gītā tal como es - ES/BG 1|Capítu...")
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTO 5

dhṛṣṭaketuś cekitānaḥ
kāśirājaś ca vīryavān
purujit kuntibhojaś ca
śaibyaś ca nara-puṅgavaḥ

PALABRA POR PALABRA

dhṛṣṭaketuḥ — Dhṛṣṭaketu; cekitānaḥ — Cekitāna; kāśirājaḥ — Kāśirāja; ca — también; vīrya-vān — muy poderosos; purujit — Purujit; kuntibhojaḥ — Kuntibhoja; ca — y; śaibyaḥ — Śaibya; ca — y; nara-puṅgavaḥ — héroe en la sociedad humana.

TRADUCCIÓN

También hay grandes, heroicos y poderosos guerreros, tales como Dhṛṣṭaketu, Cekitāna, Kāśirāja, Purujit, Kuntibhoja y Śaibhya.