ES/SB 8.21.16-17


Su Divina Gracia A. C. Bhaktivedanta Swami Prabhupada


TEXTOS 16-17

nandaḥ sunando 'tha jayo
vijayaḥ prabalo balaḥ
kumudaḥ kumudākṣaś ca
viṣvaksenaḥ patattrirāṭ
jayantaḥ śrutadevaś ca
puṣpadanto 'tha sātvataḥ
sarve nāgāyuta-prāṇāś
camūṁ te jaghnur āsurīm


PALABRA POR PALABRA

nandaḥ sunandaḥ—los sirvientes del Señor Viṣṇu, como Nanda y Sunanda; atha—de ese modo; jayaḥ vijayaḥ prabalaḥ balaḥ kumudaḥ kumudākṣaḥ ca viṣvaksenaḥ—así como Jaya, Vijaya, Prabala, Bala, Kumuda, Kumudākṣa y Viṣvaksena; patattri-rāṭ—Garuḍa, el rey de las aves; jayantaḥ śrutadevaḥ ca puṣpadantaḥ atha sātvataḥ—Jayanta, Śrutadeva, Puṣpadanta y Sātvata; sarve—todos ellos; nāga-ayuta-prāṇāḥ—tan poderosos como diez mil elefantes; camūm—a los soldados de los demonios; te—ellos; jaghnuḥ—mataron; āsurīm—demoníacos.


TRADUCCIÓN

Nanda, Sunanda, Jaya, Vijaya, Prabala, Bala, Kumuda, Kumudākṣa, Viṣvaksena, Patattrirāṭ [Garuḍa], Jayanta, Śrutadeva, Puṣpadanta y Sātvata acompañaban al Señor Viṣṇu. Eran tan poderosos como diez mil elefantes, y comenzaron a matar a los soldados de los demonios.