HU/SB 9.12.1


Õ Isteni Kegyelme A. C. Bhaktivedanta Swami Prabhupada


1. VERS

śrī-śuka uvāca
kuśasya cātithis tasmān
niṣadhas tat-suto nabhaḥ
puṇḍarīko ’tha tat-putraḥ
kṣemadhanvābhavat tataḥ


SZAVANKÉNTI FORDÍTÁS

śrī-śukaḥ uvāca—Śukadeva Gosvāmī mondta; kuśasya—Kuśáé, az Úr Rāmacandra fiáé; ca—szintén; atithiḥ—Atithi; tasmāt—tőle; niṣadhaḥ—Niṣadha; tat-sutaḥ—az ő fia; nabhaḥ—Nabha; puṇḍarīkaḥ—Puṇḍarīka; atha—ezután; tat-putraḥ—az ő fia; kṣemadhanvā—Kṣemadhanvā; abhavat—lett; tataḥ—ezután.


FORDÍTÁS

Śukadeva Gosvāmī így szólt: Rāmacandra fia Kuśa, Kuśa fia Atithi, Atithi fia Niṣadha, Niṣadha fia Nabha volt. Nabha fia volt Puṇḍarīka, Puṇḍarīka fiát pedig Kṣemadhanvānak hívták.